Declension table of ?śraddhiva

Deva

MasculineSingularDualPlural
Nominativeśraddhivaḥ śraddhivau śraddhivāḥ
Vocativeśraddhiva śraddhivau śraddhivāḥ
Accusativeśraddhivam śraddhivau śraddhivān
Instrumentalśraddhivena śraddhivābhyām śraddhivaiḥ śraddhivebhiḥ
Dativeśraddhivāya śraddhivābhyām śraddhivebhyaḥ
Ablativeśraddhivāt śraddhivābhyām śraddhivebhyaḥ
Genitiveśraddhivasya śraddhivayoḥ śraddhivānām
Locativeśraddhive śraddhivayoḥ śraddhiveṣu

Compound śraddhiva -

Adverb -śraddhivam -śraddhivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria