Declension table of ?śraddhitā

Deva

FeminineSingularDualPlural
Nominativeśraddhitā śraddhite śraddhitāḥ
Vocativeśraddhite śraddhite śraddhitāḥ
Accusativeśraddhitām śraddhite śraddhitāḥ
Instrumentalśraddhitayā śraddhitābhyām śraddhitābhiḥ
Dativeśraddhitāyai śraddhitābhyām śraddhitābhyaḥ
Ablativeśraddhitāyāḥ śraddhitābhyām śraddhitābhyaḥ
Genitiveśraddhitāyāḥ śraddhitayoḥ śraddhitānām
Locativeśraddhitāyām śraddhitayoḥ śraddhitāsu

Adverb -śraddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria