Declension table of śraddhita

Deva

MasculineSingularDualPlural
Nominativeśraddhitaḥ śraddhitau śraddhitāḥ
Vocativeśraddhita śraddhitau śraddhitāḥ
Accusativeśraddhitam śraddhitau śraddhitān
Instrumentalśraddhitena śraddhitābhyām śraddhitaiḥ śraddhitebhiḥ
Dativeśraddhitāya śraddhitābhyām śraddhitebhyaḥ
Ablativeśraddhitāt śraddhitābhyām śraddhitebhyaḥ
Genitiveśraddhitasya śraddhitayoḥ śraddhitānām
Locativeśraddhite śraddhitayoḥ śraddhiteṣu

Compound śraddhita -

Adverb -śraddhitam -śraddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria