Declension table of ?śraddheyatva

Deva

NeuterSingularDualPlural
Nominativeśraddheyatvam śraddheyatve śraddheyatvāni
Vocativeśraddheyatva śraddheyatve śraddheyatvāni
Accusativeśraddheyatvam śraddheyatve śraddheyatvāni
Instrumentalśraddheyatvena śraddheyatvābhyām śraddheyatvaiḥ
Dativeśraddheyatvāya śraddheyatvābhyām śraddheyatvebhyaḥ
Ablativeśraddheyatvāt śraddheyatvābhyām śraddheyatvebhyaḥ
Genitiveśraddheyatvasya śraddheyatvayoḥ śraddheyatvānām
Locativeśraddheyatve śraddheyatvayoḥ śraddheyatveṣu

Compound śraddheyatva -

Adverb -śraddheyatvam -śraddheyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria