Declension table of ?śraddheyatā

Deva

FeminineSingularDualPlural
Nominativeśraddheyatā śraddheyate śraddheyatāḥ
Vocativeśraddheyate śraddheyate śraddheyatāḥ
Accusativeśraddheyatām śraddheyate śraddheyatāḥ
Instrumentalśraddheyatayā śraddheyatābhyām śraddheyatābhiḥ
Dativeśraddheyatāyai śraddheyatābhyām śraddheyatābhyaḥ
Ablativeśraddheyatāyāḥ śraddheyatābhyām śraddheyatābhyaḥ
Genitiveśraddheyatāyāḥ śraddheyatayoḥ śraddheyatānām
Locativeśraddheyatāyām śraddheyatayoḥ śraddheyatāsu

Adverb -śraddheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria