Declension table of ?śraddhāyuktā

Deva

FeminineSingularDualPlural
Nominativeśraddhāyuktā śraddhāyukte śraddhāyuktāḥ
Vocativeśraddhāyukte śraddhāyukte śraddhāyuktāḥ
Accusativeśraddhāyuktām śraddhāyukte śraddhāyuktāḥ
Instrumentalśraddhāyuktayā śraddhāyuktābhyām śraddhāyuktābhiḥ
Dativeśraddhāyuktāyai śraddhāyuktābhyām śraddhāyuktābhyaḥ
Ablativeśraddhāyuktāyāḥ śraddhāyuktābhyām śraddhāyuktābhyaḥ
Genitiveśraddhāyuktāyāḥ śraddhāyuktayoḥ śraddhāyuktānām
Locativeśraddhāyuktāyām śraddhāyuktayoḥ śraddhāyuktāsu

Adverb -śraddhāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria