Declension table of ?śraddhāyukta

Deva

NeuterSingularDualPlural
Nominativeśraddhāyuktam śraddhāyukte śraddhāyuktāni
Vocativeśraddhāyukta śraddhāyukte śraddhāyuktāni
Accusativeśraddhāyuktam śraddhāyukte śraddhāyuktāni
Instrumentalśraddhāyuktena śraddhāyuktābhyām śraddhāyuktaiḥ
Dativeśraddhāyuktāya śraddhāyuktābhyām śraddhāyuktebhyaḥ
Ablativeśraddhāyuktāt śraddhāyuktābhyām śraddhāyuktebhyaḥ
Genitiveśraddhāyuktasya śraddhāyuktayoḥ śraddhāyuktānām
Locativeśraddhāyukte śraddhāyuktayoḥ śraddhāyukteṣu

Compound śraddhāyukta -

Adverb -śraddhāyuktam -śraddhāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria