Declension table of ?śraddhāvittā

Deva

FeminineSingularDualPlural
Nominativeśraddhāvittā śraddhāvitte śraddhāvittāḥ
Vocativeśraddhāvitte śraddhāvitte śraddhāvittāḥ
Accusativeśraddhāvittām śraddhāvitte śraddhāvittāḥ
Instrumentalśraddhāvittayā śraddhāvittābhyām śraddhāvittābhiḥ
Dativeśraddhāvittāyai śraddhāvittābhyām śraddhāvittābhyaḥ
Ablativeśraddhāvittāyāḥ śraddhāvittābhyām śraddhāvittābhyaḥ
Genitiveśraddhāvittāyāḥ śraddhāvittayoḥ śraddhāvittānām
Locativeśraddhāvittāyām śraddhāvittayoḥ śraddhāvittāsu

Adverb -śraddhāvittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria