Declension table of ?śraddhāvitta

Deva

NeuterSingularDualPlural
Nominativeśraddhāvittam śraddhāvitte śraddhāvittāni
Vocativeśraddhāvitta śraddhāvitte śraddhāvittāni
Accusativeśraddhāvittam śraddhāvitte śraddhāvittāni
Instrumentalśraddhāvittena śraddhāvittābhyām śraddhāvittaiḥ
Dativeśraddhāvittāya śraddhāvittābhyām śraddhāvittebhyaḥ
Ablativeśraddhāvittāt śraddhāvittābhyām śraddhāvittebhyaḥ
Genitiveśraddhāvittasya śraddhāvittayoḥ śraddhāvittānām
Locativeśraddhāvitte śraddhāvittayoḥ śraddhāvitteṣu

Compound śraddhāvitta -

Adverb -śraddhāvittam -śraddhāvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria