Declension table of ?śraddhāvirahita

Deva

NeuterSingularDualPlural
Nominativeśraddhāvirahitam śraddhāvirahite śraddhāvirahitāni
Vocativeśraddhāvirahita śraddhāvirahite śraddhāvirahitāni
Accusativeśraddhāvirahitam śraddhāvirahite śraddhāvirahitāni
Instrumentalśraddhāvirahitena śraddhāvirahitābhyām śraddhāvirahitaiḥ
Dativeśraddhāvirahitāya śraddhāvirahitābhyām śraddhāvirahitebhyaḥ
Ablativeśraddhāvirahitāt śraddhāvirahitābhyām śraddhāvirahitebhyaḥ
Genitiveśraddhāvirahitasya śraddhāvirahitayoḥ śraddhāvirahitānām
Locativeśraddhāvirahite śraddhāvirahitayoḥ śraddhāvirahiteṣu

Compound śraddhāvirahita -

Adverb -śraddhāvirahitam -śraddhāvirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria