Declension table of ?śraddhāvimukta

Deva

MasculineSingularDualPlural
Nominativeśraddhāvimuktaḥ śraddhāvimuktau śraddhāvimuktāḥ
Vocativeśraddhāvimukta śraddhāvimuktau śraddhāvimuktāḥ
Accusativeśraddhāvimuktam śraddhāvimuktau śraddhāvimuktān
Instrumentalśraddhāvimuktena śraddhāvimuktābhyām śraddhāvimuktaiḥ śraddhāvimuktebhiḥ
Dativeśraddhāvimuktāya śraddhāvimuktābhyām śraddhāvimuktebhyaḥ
Ablativeśraddhāvimuktāt śraddhāvimuktābhyām śraddhāvimuktebhyaḥ
Genitiveśraddhāvimuktasya śraddhāvimuktayoḥ śraddhāvimuktānām
Locativeśraddhāvimukte śraddhāvimuktayoḥ śraddhāvimukteṣu

Compound śraddhāvimukta -

Adverb -śraddhāvimuktam -śraddhāvimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria