Declension table of ?śraddhāvatī

Deva

FeminineSingularDualPlural
Nominativeśraddhāvatī śraddhāvatyau śraddhāvatyaḥ
Vocativeśraddhāvati śraddhāvatyau śraddhāvatyaḥ
Accusativeśraddhāvatīm śraddhāvatyau śraddhāvatīḥ
Instrumentalśraddhāvatyā śraddhāvatībhyām śraddhāvatībhiḥ
Dativeśraddhāvatyai śraddhāvatībhyām śraddhāvatībhyaḥ
Ablativeśraddhāvatyāḥ śraddhāvatībhyām śraddhāvatībhyaḥ
Genitiveśraddhāvatyāḥ śraddhāvatyoḥ śraddhāvatīnām
Locativeśraddhāvatyām śraddhāvatyoḥ śraddhāvatīṣu

Compound śraddhāvati - śraddhāvatī -

Adverb -śraddhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria