Declension table of śraddhāvat

Deva

MasculineSingularDualPlural
Nominativeśraddhāvān śraddhāvantau śraddhāvantaḥ
Vocativeśraddhāvan śraddhāvantau śraddhāvantaḥ
Accusativeśraddhāvantam śraddhāvantau śraddhāvataḥ
Instrumentalśraddhāvatā śraddhāvadbhyām śraddhāvadbhiḥ
Dativeśraddhāvate śraddhāvadbhyām śraddhāvadbhyaḥ
Ablativeśraddhāvataḥ śraddhāvadbhyām śraddhāvadbhyaḥ
Genitiveśraddhāvataḥ śraddhāvatoḥ śraddhāvatām
Locativeśraddhāvati śraddhāvatoḥ śraddhāvatsu

Compound śraddhāvat -

Adverb -śraddhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria