Declension table of ?śraddhātṛ

Deva

NeuterSingularDualPlural
Nominativeśraddhātṛ śraddhātṛṇī śraddhātṝṇi
Vocativeśraddhātṛ śraddhātṛṇī śraddhātṝṇi
Accusativeśraddhātṛ śraddhātṛṇī śraddhātṝṇi
Instrumentalśraddhātṛṇā śraddhātṛbhyām śraddhātṛbhiḥ
Dativeśraddhātṛṇe śraddhātṛbhyām śraddhātṛbhyaḥ
Ablativeśraddhātṛṇaḥ śraddhātṛbhyām śraddhātṛbhyaḥ
Genitiveśraddhātṛṇaḥ śraddhātṛṇoḥ śraddhātṝṇām
Locativeśraddhātṛṇi śraddhātṛṇoḥ śraddhātṛṣu

Compound śraddhātṛ -

Adverb -śraddhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria