Declension table of ?śraddhāsamanvitā

Deva

FeminineSingularDualPlural
Nominativeśraddhāsamanvitā śraddhāsamanvite śraddhāsamanvitāḥ
Vocativeśraddhāsamanvite śraddhāsamanvite śraddhāsamanvitāḥ
Accusativeśraddhāsamanvitām śraddhāsamanvite śraddhāsamanvitāḥ
Instrumentalśraddhāsamanvitayā śraddhāsamanvitābhyām śraddhāsamanvitābhiḥ
Dativeśraddhāsamanvitāyai śraddhāsamanvitābhyām śraddhāsamanvitābhyaḥ
Ablativeśraddhāsamanvitāyāḥ śraddhāsamanvitābhyām śraddhāsamanvitābhyaḥ
Genitiveśraddhāsamanvitāyāḥ śraddhāsamanvitayoḥ śraddhāsamanvitānām
Locativeśraddhāsamanvitāyām śraddhāsamanvitayoḥ śraddhāsamanvitāsu

Adverb -śraddhāsamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria