Declension table of ?śraddhāsamanvita

Deva

MasculineSingularDualPlural
Nominativeśraddhāsamanvitaḥ śraddhāsamanvitau śraddhāsamanvitāḥ
Vocativeśraddhāsamanvita śraddhāsamanvitau śraddhāsamanvitāḥ
Accusativeśraddhāsamanvitam śraddhāsamanvitau śraddhāsamanvitān
Instrumentalśraddhāsamanvitena śraddhāsamanvitābhyām śraddhāsamanvitaiḥ śraddhāsamanvitebhiḥ
Dativeśraddhāsamanvitāya śraddhāsamanvitābhyām śraddhāsamanvitebhyaḥ
Ablativeśraddhāsamanvitāt śraddhāsamanvitābhyām śraddhāsamanvitebhyaḥ
Genitiveśraddhāsamanvitasya śraddhāsamanvitayoḥ śraddhāsamanvitānām
Locativeśraddhāsamanvite śraddhāsamanvitayoḥ śraddhāsamanviteṣu

Compound śraddhāsamanvita -

Adverb -śraddhāsamanvitam -śraddhāsamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria