Declension table of ?śraddhārahitā

Deva

FeminineSingularDualPlural
Nominativeśraddhārahitā śraddhārahite śraddhārahitāḥ
Vocativeśraddhārahite śraddhārahite śraddhārahitāḥ
Accusativeśraddhārahitām śraddhārahite śraddhārahitāḥ
Instrumentalśraddhārahitayā śraddhārahitābhyām śraddhārahitābhiḥ
Dativeśraddhārahitāyai śraddhārahitābhyām śraddhārahitābhyaḥ
Ablativeśraddhārahitāyāḥ śraddhārahitābhyām śraddhārahitābhyaḥ
Genitiveśraddhārahitāyāḥ śraddhārahitayoḥ śraddhārahitānām
Locativeśraddhārahitāyām śraddhārahitayoḥ śraddhārahitāsu

Adverb -śraddhārahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria