Declension table of ?śraddhāpana

Deva

NeuterSingularDualPlural
Nominativeśraddhāpanam śraddhāpane śraddhāpanāni
Vocativeśraddhāpana śraddhāpane śraddhāpanāni
Accusativeśraddhāpanam śraddhāpane śraddhāpanāni
Instrumentalśraddhāpanena śraddhāpanābhyām śraddhāpanaiḥ
Dativeśraddhāpanāya śraddhāpanābhyām śraddhāpanebhyaḥ
Ablativeśraddhāpanāt śraddhāpanābhyām śraddhāpanebhyaḥ
Genitiveśraddhāpanasya śraddhāpanayoḥ śraddhāpanānām
Locativeśraddhāpane śraddhāpanayoḥ śraddhāpaneṣu

Compound śraddhāpana -

Adverb -śraddhāpanam -śraddhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria