Declension table of ?śraddhānvitā

Deva

FeminineSingularDualPlural
Nominativeśraddhānvitā śraddhānvite śraddhānvitāḥ
Vocativeśraddhānvite śraddhānvite śraddhānvitāḥ
Accusativeśraddhānvitām śraddhānvite śraddhānvitāḥ
Instrumentalśraddhānvitayā śraddhānvitābhyām śraddhānvitābhiḥ
Dativeśraddhānvitāyai śraddhānvitābhyām śraddhānvitābhyaḥ
Ablativeśraddhānvitāyāḥ śraddhānvitābhyām śraddhānvitābhyaḥ
Genitiveśraddhānvitāyāḥ śraddhānvitayoḥ śraddhānvitānām
Locativeśraddhānvitāyām śraddhānvitayoḥ śraddhānvitāsu

Adverb -śraddhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria