Declension table of ?śraddhānvita

Deva

NeuterSingularDualPlural
Nominativeśraddhānvitam śraddhānvite śraddhānvitāni
Vocativeśraddhānvita śraddhānvite śraddhānvitāni
Accusativeśraddhānvitam śraddhānvite śraddhānvitāni
Instrumentalśraddhānvitena śraddhānvitābhyām śraddhānvitaiḥ
Dativeśraddhānvitāya śraddhānvitābhyām śraddhānvitebhyaḥ
Ablativeśraddhānvitāt śraddhānvitābhyām śraddhānvitebhyaḥ
Genitiveśraddhānvitasya śraddhānvitayoḥ śraddhānvitānām
Locativeśraddhānvite śraddhānvitayoḥ śraddhānviteṣu

Compound śraddhānvita -

Adverb -śraddhānvitam -śraddhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria