Declension table of ?śraddhāmayī

Deva

FeminineSingularDualPlural
Nominativeśraddhāmayī śraddhāmayyau śraddhāmayyaḥ
Vocativeśraddhāmayi śraddhāmayyau śraddhāmayyaḥ
Accusativeśraddhāmayīm śraddhāmayyau śraddhāmayīḥ
Instrumentalśraddhāmayyā śraddhāmayībhyām śraddhāmayībhiḥ
Dativeśraddhāmayyai śraddhāmayībhyām śraddhāmayībhyaḥ
Ablativeśraddhāmayyāḥ śraddhāmayībhyām śraddhāmayībhyaḥ
Genitiveśraddhāmayyāḥ śraddhāmayyoḥ śraddhāmayīnām
Locativeśraddhāmayyām śraddhāmayyoḥ śraddhāmayīṣu

Compound śraddhāmayi - śraddhāmayī -

Adverb -śraddhāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria