Declension table of ?śraddhāmaya

Deva

NeuterSingularDualPlural
Nominativeśraddhāmayam śraddhāmaye śraddhāmayāni
Vocativeśraddhāmaya śraddhāmaye śraddhāmayāni
Accusativeśraddhāmayam śraddhāmaye śraddhāmayāni
Instrumentalśraddhāmayena śraddhāmayābhyām śraddhāmayaiḥ
Dativeśraddhāmayāya śraddhāmayābhyām śraddhāmayebhyaḥ
Ablativeśraddhāmayāt śraddhāmayābhyām śraddhāmayebhyaḥ
Genitiveśraddhāmayasya śraddhāmayayoḥ śraddhāmayānām
Locativeśraddhāmaye śraddhāmayayoḥ śraddhāmayeṣu

Compound śraddhāmaya -

Adverb -śraddhāmayam -śraddhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria