Declension table of ?śraddhāmanas

Deva

NeuterSingularDualPlural
Nominativeśraddhāmanaḥ śraddhāmanasī śraddhāmanāṃsi
Vocativeśraddhāmanaḥ śraddhāmanasī śraddhāmanāṃsi
Accusativeśraddhāmanaḥ śraddhāmanasī śraddhāmanāṃsi
Instrumentalśraddhāmanasā śraddhāmanobhyām śraddhāmanobhiḥ
Dativeśraddhāmanase śraddhāmanobhyām śraddhāmanobhyaḥ
Ablativeśraddhāmanasaḥ śraddhāmanobhyām śraddhāmanobhyaḥ
Genitiveśraddhāmanasaḥ śraddhāmanasoḥ śraddhāmanasām
Locativeśraddhāmanasi śraddhāmanasoḥ śraddhāmanaḥsu

Compound śraddhāmanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria