Declension table of śraddhālu

Deva

FeminineSingularDualPlural
Nominativeśraddhāluḥ śraddhālū śraddhālavaḥ
Vocativeśraddhālo śraddhālū śraddhālavaḥ
Accusativeśraddhālum śraddhālū śraddhālūḥ
Instrumentalśraddhālvā śraddhālubhyām śraddhālubhiḥ
Dativeśraddhālvai śraddhālave śraddhālubhyām śraddhālubhyaḥ
Ablativeśraddhālvāḥ śraddhāloḥ śraddhālubhyām śraddhālubhyaḥ
Genitiveśraddhālvāḥ śraddhāloḥ śraddhālvoḥ śraddhālūnām
Locativeśraddhālvām śraddhālau śraddhālvoḥ śraddhāluṣu

Compound śraddhālu -

Adverb -śraddhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria