Declension table of ?śraddhākṛtā

Deva

FeminineSingularDualPlural
Nominativeśraddhākṛtā śraddhākṛte śraddhākṛtāḥ
Vocativeśraddhākṛte śraddhākṛte śraddhākṛtāḥ
Accusativeśraddhākṛtām śraddhākṛte śraddhākṛtāḥ
Instrumentalśraddhākṛtayā śraddhākṛtābhyām śraddhākṛtābhiḥ
Dativeśraddhākṛtāyai śraddhākṛtābhyām śraddhākṛtābhyaḥ
Ablativeśraddhākṛtāyāḥ śraddhākṛtābhyām śraddhākṛtābhyaḥ
Genitiveśraddhākṛtāyāḥ śraddhākṛtayoḥ śraddhākṛtānām
Locativeśraddhākṛtāyām śraddhākṛtayoḥ śraddhākṛtāsu

Adverb -śraddhākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria