Declension table of ?śraddhākṛta

Deva

NeuterSingularDualPlural
Nominativeśraddhākṛtam śraddhākṛte śraddhākṛtāni
Vocativeśraddhākṛta śraddhākṛte śraddhākṛtāni
Accusativeśraddhākṛtam śraddhākṛte śraddhākṛtāni
Instrumentalśraddhākṛtena śraddhākṛtābhyām śraddhākṛtaiḥ
Dativeśraddhākṛtāya śraddhākṛtābhyām śraddhākṛtebhyaḥ
Ablativeśraddhākṛtāt śraddhākṛtābhyām śraddhākṛtebhyaḥ
Genitiveśraddhākṛtasya śraddhākṛtayoḥ śraddhākṛtānām
Locativeśraddhākṛte śraddhākṛtayoḥ śraddhākṛteṣu

Compound śraddhākṛta -

Adverb -śraddhākṛtam -śraddhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria