Declension table of ?śraddhākṛta

Deva

MasculineSingularDualPlural
Nominativeśraddhākṛtaḥ śraddhākṛtau śraddhākṛtāḥ
Vocativeśraddhākṛta śraddhākṛtau śraddhākṛtāḥ
Accusativeśraddhākṛtam śraddhākṛtau śraddhākṛtān
Instrumentalśraddhākṛtena śraddhākṛtābhyām śraddhākṛtaiḥ śraddhākṛtebhiḥ
Dativeśraddhākṛtāya śraddhākṛtābhyām śraddhākṛtebhyaḥ
Ablativeśraddhākṛtāt śraddhākṛtābhyām śraddhākṛtebhyaḥ
Genitiveśraddhākṛtasya śraddhākṛtayoḥ śraddhākṛtānām
Locativeśraddhākṛte śraddhākṛtayoḥ śraddhākṛteṣu

Compound śraddhākṛta -

Adverb -śraddhākṛtam -śraddhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria