Declension table of ?śraddhājāḍya

Deva

NeuterSingularDualPlural
Nominativeśraddhājāḍyam śraddhājāḍye śraddhājāḍyāni
Vocativeśraddhājāḍya śraddhājāḍye śraddhājāḍyāni
Accusativeśraddhājāḍyam śraddhājāḍye śraddhājāḍyāni
Instrumentalśraddhājāḍyena śraddhājāḍyābhyām śraddhājāḍyaiḥ
Dativeśraddhājāḍyāya śraddhājāḍyābhyām śraddhājāḍyebhyaḥ
Ablativeśraddhājāḍyāt śraddhājāḍyābhyām śraddhājāḍyebhyaḥ
Genitiveśraddhājāḍyasya śraddhājāḍyayoḥ śraddhājāḍyānām
Locativeśraddhājāḍye śraddhājāḍyayoḥ śraddhājāḍyeṣu

Compound śraddhājāḍya -

Adverb -śraddhājāḍyam -śraddhājāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria