Declension table of ?śraddhādeya

Deva

NeuterSingularDualPlural
Nominativeśraddhādeyam śraddhādeye śraddhādeyāni
Vocativeśraddhādeya śraddhādeye śraddhādeyāni
Accusativeśraddhādeyam śraddhādeye śraddhādeyāni
Instrumentalśraddhādeyena śraddhādeyābhyām śraddhādeyaiḥ
Dativeśraddhādeyāya śraddhādeyābhyām śraddhādeyebhyaḥ
Ablativeśraddhādeyāt śraddhādeyābhyām śraddhādeyebhyaḥ
Genitiveśraddhādeyasya śraddhādeyayoḥ śraddhādeyānām
Locativeśraddhādeye śraddhādeyayoḥ śraddhādeyeṣu

Compound śraddhādeya -

Adverb -śraddhādeyam -śraddhādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria