Declension table of ?śraddhādevā

Deva

FeminineSingularDualPlural
Nominativeśraddhādevā śraddhādeve śraddhādevāḥ
Vocativeśraddhādeve śraddhādeve śraddhādevāḥ
Accusativeśraddhādevām śraddhādeve śraddhādevāḥ
Instrumentalśraddhādevayā śraddhādevābhyām śraddhādevābhiḥ
Dativeśraddhādevāyai śraddhādevābhyām śraddhādevābhyaḥ
Ablativeśraddhādevāyāḥ śraddhādevābhyām śraddhādevābhyaḥ
Genitiveśraddhādevāyāḥ śraddhādevayoḥ śraddhādevānām
Locativeśraddhādevāyām śraddhādevayoḥ śraddhādevāsu

Adverb -śraddhādevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria