Declension table of ?śraddadhānavatā

Deva

FeminineSingularDualPlural
Nominativeśraddadhānavatā śraddadhānavate śraddadhānavatāḥ
Vocativeśraddadhānavate śraddadhānavate śraddadhānavatāḥ
Accusativeśraddadhānavatām śraddadhānavate śraddadhānavatāḥ
Instrumentalśraddadhānavatayā śraddadhānavatābhyām śraddadhānavatābhiḥ
Dativeśraddadhānavatāyai śraddadhānavatābhyām śraddadhānavatābhyaḥ
Ablativeśraddadhānavatāyāḥ śraddadhānavatābhyām śraddadhānavatābhyaḥ
Genitiveśraddadhānavatāyāḥ śraddadhānavatayoḥ śraddadhānavatānām
Locativeśraddadhānavatāyām śraddadhānavatayoḥ śraddadhānavatāsu

Adverb -śraddadhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria