Declension table of śraddadhānavat

Deva

NeuterSingularDualPlural
Nominativeśraddadhānavat śraddadhānavantī śraddadhānavatī śraddadhānavanti
Vocativeśraddadhānavat śraddadhānavantī śraddadhānavatī śraddadhānavanti
Accusativeśraddadhānavat śraddadhānavantī śraddadhānavatī śraddadhānavanti
Instrumentalśraddadhānavatā śraddadhānavadbhyām śraddadhānavadbhiḥ
Dativeśraddadhānavate śraddadhānavadbhyām śraddadhānavadbhyaḥ
Ablativeśraddadhānavataḥ śraddadhānavadbhyām śraddadhānavadbhyaḥ
Genitiveśraddadhānavataḥ śraddadhānavatoḥ śraddadhānavatām
Locativeśraddadhānavati śraddadhānavatoḥ śraddadhānavatsu

Adverb -śraddadhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria