Declension table of śraddadhānavat

Deva

MasculineSingularDualPlural
Nominativeśraddadhānavān śraddadhānavantau śraddadhānavantaḥ
Vocativeśraddadhānavan śraddadhānavantau śraddadhānavantaḥ
Accusativeśraddadhānavantam śraddadhānavantau śraddadhānavataḥ
Instrumentalśraddadhānavatā śraddadhānavadbhyām śraddadhānavadbhiḥ
Dativeśraddadhānavate śraddadhānavadbhyām śraddadhānavadbhyaḥ
Ablativeśraddadhānavataḥ śraddadhānavadbhyām śraddadhānavadbhyaḥ
Genitiveśraddadhānavataḥ śraddadhānavatoḥ śraddadhānavatām
Locativeśraddadhānavati śraddadhānavatoḥ śraddadhānavatsu

Compound śraddadhānavat -

Adverb -śraddadhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria