Declension table of śraddadhāna

Deva

NeuterSingularDualPlural
Nominativeśraddadhānam śraddadhāne śraddadhānāni
Vocativeśraddadhāna śraddadhāne śraddadhānāni
Accusativeśraddadhānam śraddadhāne śraddadhānāni
Instrumentalśraddadhānena śraddadhānābhyām śraddadhānaiḥ
Dativeśraddadhānāya śraddadhānābhyām śraddadhānebhyaḥ
Ablativeśraddadhānāt śraddadhānābhyām śraddadhānebhyaḥ
Genitiveśraddadhānasya śraddadhānayoḥ śraddadhānānām
Locativeśraddadhāne śraddadhānayoḥ śraddadhāneṣu

Compound śraddadhāna -

Adverb -śraddadhānam -śraddadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria