Declension table of ?śrāvikātva

Deva

NeuterSingularDualPlural
Nominativeśrāvikātvam śrāvikātve śrāvikātvāni
Vocativeśrāvikātva śrāvikātve śrāvikātvāni
Accusativeśrāvikātvam śrāvikātve śrāvikātvāni
Instrumentalśrāvikātvena śrāvikātvābhyām śrāvikātvaiḥ
Dativeśrāvikātvāya śrāvikātvābhyām śrāvikātvebhyaḥ
Ablativeśrāvikātvāt śrāvikātvābhyām śrāvikātvebhyaḥ
Genitiveśrāvikātvasya śrāvikātvayoḥ śrāvikātvānām
Locativeśrāvikātve śrāvikātvayoḥ śrāvikātveṣu

Compound śrāvikātva -

Adverb -śrāvikātvam -śrāvikātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria