Declension table of ?śrāviṣṭhīya

Deva

NeuterSingularDualPlural
Nominativeśrāviṣṭhīyam śrāviṣṭhīye śrāviṣṭhīyāni
Vocativeśrāviṣṭhīya śrāviṣṭhīye śrāviṣṭhīyāni
Accusativeśrāviṣṭhīyam śrāviṣṭhīye śrāviṣṭhīyāni
Instrumentalśrāviṣṭhīyena śrāviṣṭhīyābhyām śrāviṣṭhīyaiḥ
Dativeśrāviṣṭhīyāya śrāviṣṭhīyābhyām śrāviṣṭhīyebhyaḥ
Ablativeśrāviṣṭhīyāt śrāviṣṭhīyābhyām śrāviṣṭhīyebhyaḥ
Genitiveśrāviṣṭhīyasya śrāviṣṭhīyayoḥ śrāviṣṭhīyānām
Locativeśrāviṣṭhīye śrāviṣṭhīyayoḥ śrāviṣṭhīyeṣu

Compound śrāviṣṭhīya -

Adverb -śrāviṣṭhīyam -śrāviṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria