Declension table of ?śrāviṣṭhī

Deva

FeminineSingularDualPlural
Nominativeśrāviṣṭhī śrāviṣṭhyau śrāviṣṭhyaḥ
Vocativeśrāviṣṭhi śrāviṣṭhyau śrāviṣṭhyaḥ
Accusativeśrāviṣṭhīm śrāviṣṭhyau śrāviṣṭhīḥ
Instrumentalśrāviṣṭhyā śrāviṣṭhībhyām śrāviṣṭhībhiḥ
Dativeśrāviṣṭhyai śrāviṣṭhībhyām śrāviṣṭhībhyaḥ
Ablativeśrāviṣṭhyāḥ śrāviṣṭhībhyām śrāviṣṭhībhyaḥ
Genitiveśrāviṣṭhyāḥ śrāviṣṭhyoḥ śrāviṣṭhīnām
Locativeśrāviṣṭhyām śrāviṣṭhyoḥ śrāviṣṭhīṣu

Compound śrāviṣṭhi - śrāviṣṭhī -

Adverb -śrāviṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria