Declension table of ?śrāviṣṭhāyana

Deva

MasculineSingularDualPlural
Nominativeśrāviṣṭhāyanaḥ śrāviṣṭhāyanau śrāviṣṭhāyanāḥ
Vocativeśrāviṣṭhāyana śrāviṣṭhāyanau śrāviṣṭhāyanāḥ
Accusativeśrāviṣṭhāyanam śrāviṣṭhāyanau śrāviṣṭhāyanān
Instrumentalśrāviṣṭhāyanena śrāviṣṭhāyanābhyām śrāviṣṭhāyanaiḥ śrāviṣṭhāyanebhiḥ
Dativeśrāviṣṭhāyanāya śrāviṣṭhāyanābhyām śrāviṣṭhāyanebhyaḥ
Ablativeśrāviṣṭhāyanāt śrāviṣṭhāyanābhyām śrāviṣṭhāyanebhyaḥ
Genitiveśrāviṣṭhāyanasya śrāviṣṭhāyanayoḥ śrāviṣṭhāyanānām
Locativeśrāviṣṭhāyane śrāviṣṭhāyanayoḥ śrāviṣṭhāyaneṣu

Compound śrāviṣṭhāyana -

Adverb -śrāviṣṭhāyanam -śrāviṣṭhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria