Declension table of ?śrāviṣṭha

Deva

NeuterSingularDualPlural
Nominativeśrāviṣṭham śrāviṣṭhe śrāviṣṭhāni
Vocativeśrāviṣṭha śrāviṣṭhe śrāviṣṭhāni
Accusativeśrāviṣṭham śrāviṣṭhe śrāviṣṭhāni
Instrumentalśrāviṣṭhena śrāviṣṭhābhyām śrāviṣṭhaiḥ
Dativeśrāviṣṭhāya śrāviṣṭhābhyām śrāviṣṭhebhyaḥ
Ablativeśrāviṣṭhāt śrāviṣṭhābhyām śrāviṣṭhebhyaḥ
Genitiveśrāviṣṭhasya śrāviṣṭhayoḥ śrāviṣṭhānām
Locativeśrāviṣṭhe śrāviṣṭhayoḥ śrāviṣṭheṣu

Compound śrāviṣṭha -

Adverb -śrāviṣṭham -śrāviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria