Declension table of ?śrāvayitavyā

Deva

FeminineSingularDualPlural
Nominativeśrāvayitavyā śrāvayitavye śrāvayitavyāḥ
Vocativeśrāvayitavye śrāvayitavye śrāvayitavyāḥ
Accusativeśrāvayitavyām śrāvayitavye śrāvayitavyāḥ
Instrumentalśrāvayitavyayā śrāvayitavyābhyām śrāvayitavyābhiḥ
Dativeśrāvayitavyāyai śrāvayitavyābhyām śrāvayitavyābhyaḥ
Ablativeśrāvayitavyāyāḥ śrāvayitavyābhyām śrāvayitavyābhyaḥ
Genitiveśrāvayitavyāyāḥ śrāvayitavyayoḥ śrāvayitavyānām
Locativeśrāvayitavyāyām śrāvayitavyayoḥ śrāvayitavyāsu

Adverb -śrāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria