Declension table of ?śrāvayitavya

Deva

NeuterSingularDualPlural
Nominativeśrāvayitavyam śrāvayitavye śrāvayitavyāni
Vocativeśrāvayitavya śrāvayitavye śrāvayitavyāni
Accusativeśrāvayitavyam śrāvayitavye śrāvayitavyāni
Instrumentalśrāvayitavyena śrāvayitavyābhyām śrāvayitavyaiḥ
Dativeśrāvayitavyāya śrāvayitavyābhyām śrāvayitavyebhyaḥ
Ablativeśrāvayitavyāt śrāvayitavyābhyām śrāvayitavyebhyaḥ
Genitiveśrāvayitavyasya śrāvayitavyayoḥ śrāvayitavyānām
Locativeśrāvayitavye śrāvayitavyayoḥ śrāvayitavyeṣu

Compound śrāvayitavya -

Adverb -śrāvayitavyam -śrāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria