Declension table of ?śrāvayatsakhi

Deva

NeuterSingularDualPlural
Nominativeśrāvayatsakhi śrāvayatsakhinī śrāvayatsakhīni
Vocativeśrāvayatsakhi śrāvayatsakhinī śrāvayatsakhīni
Accusativeśrāvayatsakhi śrāvayatsakhinī śrāvayatsakhīni
Instrumentalśrāvayatsakhinā śrāvayatsakhibhyām śrāvayatsakhibhiḥ
Dativeśrāvayatsakhine śrāvayatsakhibhyām śrāvayatsakhibhyaḥ
Ablativeśrāvayatsakhinaḥ śrāvayatsakhibhyām śrāvayatsakhibhyaḥ
Genitiveśrāvayatsakhinaḥ śrāvayatsakhinoḥ śrāvayatsakhīnām
Locativeśrāvayatsakhini śrāvayatsakhinoḥ śrāvayatsakhiṣu

Compound śrāvayatsakhi -

Adverb -śrāvayatsakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria