Declension table of ?śrāvayatpati

Deva

NeuterSingularDualPlural
Nominativeśrāvayatpati śrāvayatpatinī śrāvayatpatīni
Vocativeśrāvayatpati śrāvayatpatinī śrāvayatpatīni
Accusativeśrāvayatpati śrāvayatpatinī śrāvayatpatīni
Instrumentalśrāvayatpatinā śrāvayatpatibhyām śrāvayatpatibhiḥ
Dativeśrāvayatpatine śrāvayatpatibhyām śrāvayatpatibhyaḥ
Ablativeśrāvayatpatinaḥ śrāvayatpatibhyām śrāvayatpatibhyaḥ
Genitiveśrāvayatpatinaḥ śrāvayatpatinoḥ śrāvayatpatīnām
Locativeśrāvayatpatini śrāvayatpatinoḥ śrāvayatpatiṣu

Compound śrāvayatpati -

Adverb -śrāvayatpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria