Declension table of śrāvastī

Deva

FeminineSingularDualPlural
Nominativeśrāvastī śrāvastyau śrāvastyaḥ
Vocativeśrāvasti śrāvastyau śrāvastyaḥ
Accusativeśrāvastīm śrāvastyau śrāvastīḥ
Instrumentalśrāvastyā śrāvastībhyām śrāvastībhiḥ
Dativeśrāvastyai śrāvastībhyām śrāvastībhyaḥ
Ablativeśrāvastyāḥ śrāvastībhyām śrāvastībhyaḥ
Genitiveśrāvastyāḥ śrāvastyoḥ śrāvastīnām
Locativeśrāvastyām śrāvastyoḥ śrāvastīṣu

Compound śrāvasti - śrāvastī -

Adverb -śrāvasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria