Declension table of ?śrāvastaka

Deva

MasculineSingularDualPlural
Nominativeśrāvastakaḥ śrāvastakau śrāvastakāḥ
Vocativeśrāvastaka śrāvastakau śrāvastakāḥ
Accusativeśrāvastakam śrāvastakau śrāvastakān
Instrumentalśrāvastakena śrāvastakābhyām śrāvastakaiḥ śrāvastakebhiḥ
Dativeśrāvastakāya śrāvastakābhyām śrāvastakebhyaḥ
Ablativeśrāvastakāt śrāvastakābhyām śrāvastakebhyaḥ
Genitiveśrāvastakasya śrāvastakayoḥ śrāvastakānām
Locativeśrāvastake śrāvastakayoḥ śrāvastakeṣu

Compound śrāvastaka -

Adverb -śrāvastakam -śrāvastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria