Declension table of śrāvasta

Deva

MasculineSingularDualPlural
Nominativeśrāvastaḥ śrāvastau śrāvastāḥ
Vocativeśrāvasta śrāvastau śrāvastāḥ
Accusativeśrāvastam śrāvastau śrāvastān
Instrumentalśrāvastena śrāvastābhyām śrāvastaiḥ śrāvastebhiḥ
Dativeśrāvastāya śrāvastābhyām śrāvastebhyaḥ
Ablativeśrāvastāt śrāvastābhyām śrāvastebhyaḥ
Genitiveśrāvastasya śrāvastayoḥ śrāvastānām
Locativeśrāvaste śrāvastayoḥ śrāvasteṣu

Compound śrāvasta -

Adverb -śrāvastam -śrāvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria