Declension table of ?śrāvakārādhana

Deva

NeuterSingularDualPlural
Nominativeśrāvakārādhanam śrāvakārādhane śrāvakārādhanāni
Vocativeśrāvakārādhana śrāvakārādhane śrāvakārādhanāni
Accusativeśrāvakārādhanam śrāvakārādhane śrāvakārādhanāni
Instrumentalśrāvakārādhanena śrāvakārādhanābhyām śrāvakārādhanaiḥ
Dativeśrāvakārādhanāya śrāvakārādhanābhyām śrāvakārādhanebhyaḥ
Ablativeśrāvakārādhanāt śrāvakārādhanābhyām śrāvakārādhanebhyaḥ
Genitiveśrāvakārādhanasya śrāvakārādhanayoḥ śrāvakārādhanānām
Locativeśrāvakārādhane śrāvakārādhanayoḥ śrāvakārādhaneṣu

Compound śrāvakārādhana -

Adverb -śrāvakārādhanam -śrāvakārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria