Declension table of ?śrāvakānuṣṭhānavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāvakānuṣṭhānavidhiḥ śrāvakānuṣṭhānavidhī śrāvakānuṣṭhānavidhayaḥ
Vocativeśrāvakānuṣṭhānavidhe śrāvakānuṣṭhānavidhī śrāvakānuṣṭhānavidhayaḥ
Accusativeśrāvakānuṣṭhānavidhim śrāvakānuṣṭhānavidhī śrāvakānuṣṭhānavidhīn
Instrumentalśrāvakānuṣṭhānavidhinā śrāvakānuṣṭhānavidhibhyām śrāvakānuṣṭhānavidhibhiḥ
Dativeśrāvakānuṣṭhānavidhaye śrāvakānuṣṭhānavidhibhyām śrāvakānuṣṭhānavidhibhyaḥ
Ablativeśrāvakānuṣṭhānavidheḥ śrāvakānuṣṭhānavidhibhyām śrāvakānuṣṭhānavidhibhyaḥ
Genitiveśrāvakānuṣṭhānavidheḥ śrāvakānuṣṭhānavidhyoḥ śrāvakānuṣṭhānavidhīnām
Locativeśrāvakānuṣṭhānavidhau śrāvakānuṣṭhānavidhyoḥ śrāvakānuṣṭhānavidhiṣu

Compound śrāvakānuṣṭhānavidhi -

Adverb -śrāvakānuṣṭhānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria