Declension table of śrāvaka

Deva

NeuterSingularDualPlural
Nominativeśrāvakam śrāvake śrāvakāṇi
Vocativeśrāvaka śrāvake śrāvakāṇi
Accusativeśrāvakam śrāvake śrāvakāṇi
Instrumentalśrāvakeṇa śrāvakābhyām śrāvakaiḥ
Dativeśrāvakāya śrāvakābhyām śrāvakebhyaḥ
Ablativeśrāvakāt śrāvakābhyām śrāvakebhyaḥ
Genitiveśrāvakasya śrāvakayoḥ śrāvakāṇām
Locativeśrāvake śrāvakayoḥ śrāvakeṣu

Compound śrāvaka -

Adverb -śrāvakam -śrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria