Declension table of śrāvaka

Deva

MasculineSingularDualPlural
Nominativeśrāvakaḥ śrāvakau śrāvakāḥ
Vocativeśrāvaka śrāvakau śrāvakāḥ
Accusativeśrāvakam śrāvakau śrāvakān
Instrumentalśrāvakeṇa śrāvakābhyām śrāvakaiḥ śrāvakebhiḥ
Dativeśrāvakāya śrāvakābhyām śrāvakebhyaḥ
Ablativeśrāvakāt śrāvakābhyām śrāvakebhyaḥ
Genitiveśrāvakasya śrāvakayoḥ śrāvakāṇām
Locativeśrāvake śrāvakayoḥ śrāvakeṣu

Compound śrāvaka -

Adverb -śrāvakam -śrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria